अष्टलक्ष्मी स्तुति | Ashtalakshmi Stuti | सुख-समृद्धि, संतान व विजय प्राप्ति हेतु नित्य सुनें @Mere Krishna
#ashtalakshmi #mahalakshmi #mahalaxmi #lakshmi #lakshmidevi #maalaxmi #अष्टलक्ष्मीमंत्र #अष्टलक्ष्मी #महालक्ष्मी
श्रीअष्टलक्ष्मीस्तुतिः
रथमध्यामश्वपूर्वां गजनादप्रबोधिनीम् ।
साम्राज्यदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् ॥ १॥
धनमग्निर्धनं वायुः धनं भूतानि पञ्च च ।
प्रभूतैश्वर्यसन्धात्रीं धनलक्ष्मीं नमाम्यहम् ॥ २॥
पृथ्वीगर्भसमुद्भिन्ननानाव्रीहिस्वरुपिणीम् ।
पशुसम्पत्स्वरूपां च धान्यलक्ष्मीं नमाम्यहम् ॥ ३॥
न मात्सर्यं न च क्रोधो न भीतिर्न च भेदधीः ।
यद्भक्तानां विनीतानां धैर्यलक्ष्मीं नमाम्यहम् ॥ ४॥
पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयम् ।
सम्भवन्ती च सन्तानलक्ष्मीं देवीं नमाम्यहम् ॥ ५॥
नानाविज्ञानसन्धात्रीं बुद्धिशुद्धिप्रदायिनीम् ।
अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् ॥ ६॥
नित्यसौभाग्यसौशील्यं वरलक्ष्मीं ददाति या ।
प्रसन्नां स्त्रैणसुलभां आदिलक्ष्मीं नमाम्यहम् ॥ ७॥
सर्वशक्ति स्वरूपां च सर्वसिद्धिप्रदायिनीम् ।
सर्वेश्वरीं श्री विजयलक्ष्मीं देवीं नमाम्यहम् ॥ ८॥
अष्टलक्ष्मींसमाहारस्वरुपां तां हरिप्रियाम् ।
मोक्षलक्ष्मीं महालक्ष्मीं सर्वलक्ष्मीं नमाम्यहम् ॥ ९॥
दारिद्र्यदुःखहरणं समृद्धिमपि सम्पदाम् ।
सच्चिदानन्दपूर्णत्वं अष्टलक्ष्मीस्तुतेर्भवेत् ॥ १०॥
#ashtalakshmi #mahalakshmi #mahalaxmi #lakshmi #lakshmidevi #maalaxmi #अष्टलक्ष्मीमंत्र #अष्टलक्ष्मी #महालक्ष्मी
श्रीअष्टलक्ष्मीस्तुतिः
रथमध्यामश्वपूर्वां गजनादप्रबोधिनीम् ।
साम्राज्यदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् ॥ १॥
धनमग्निर्धनं वायुः धनं भूतानि पञ्च च ।
प्रभूतैश्वर्यसन्धात्रीं धनलक्ष्मीं नमाम्यहम् ॥ २॥
पृथ्वीगर्भसमुद्भिन्ननानाव्रीहिस्वरुपिणीम् ।
पशुसम्पत्स्वरूपां च धान्यलक्ष्मीं नमाम्यहम् ॥ ३॥
न मात्सर्यं न च क्रोधो न भीतिर्न च भेदधीः ।
यद्भक्तानां विनीतानां धैर्यलक्ष्मीं नमाम्यहम् ॥ ४॥
पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयम् ।
सम्भवन्ती च सन्तानलक्ष्मीं देवीं नमाम्यहम् ॥ ५॥
नानाविज्ञानसन्धात्रीं बुद्धिशुद्धिप्रदायिनीम् ।
अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् ॥ ६॥
नित्यसौभाग्यसौशील्यं वरलक्ष्मीं ददाति या ।
प्रसन्नां स्त्रैणसुलभां आदिलक्ष्मीं नमाम्यहम् ॥ ७॥
सर्वशक्ति स्वरूपां च सर्वसिद्धिप्रदायिनीम् ।
सर्वेश्वरीं श्री विजयलक्ष्मीं देवीं नमाम्यहम् ॥ ८॥
अष्टलक्ष्मींसमाहारस्वरुपां तां हरिप्रियाम् ।
मोक्षलक्ष्मीं महालक्ष्मीं सर्वलक्ष्मीं नमाम्यहम् ॥ ९॥
दारिद्र्यदुःखहरणं समृद्धिमपि सम्पदाम् ।
सच्चिदानन्दपूर्णत्वं अष्टलक्ष्मीस्तुतेर्भवेत् ॥ १०॥
Category
📚
LearningTranscript
00:00Shri Ashtya Lakshmi Stuti, Shri Ganeshaya Namaha, Aum.
00:10Rath Madhyam Ashwapurvam, Gajanad Prabodhinin, Samrajya Dainin Devin, Gajalakshmi Namamyaham.
00:26Dhanam Magnir Dhanam Vaya, Dhanam Bhutanipanchacha, Prabhutaishwarya Sandhatri, Dhanalakshmi Namamyaham.
00:41Prithvigarbha Samuddhinna, Nanavihi Sarupinin, Pashu Sampatsvarupamcha, Dhanalakshmi Namamyaham.
00:55Namat Saryam Na Chakrodho, Namitir Na Chabhedadhi, Yadhaktanam Vinitanam, Dharya Lakshmi Namamyaham.
01:10Putr-Potr-Swarupen, Pashu-Bhrityatmanaswayam, Sambhavantichadevim, Santana Lakshmi Namamyaham.
01:25Nana Vigyana Sandhatriam, Buddhi Shuddhi Pradayinim, Amrithatva Pradatrimcha, Vidyalakshmi Namamyaham.
01:40Nithya Saubhagya Saushilyaam, Varal Lakshmindadatiya, Prasannamstrayna Sulabham, Adilakshmi Namamyaham.
01:53Sarva Shakti Swarupamcha, Sarva Siddhi Pradayinim, Sarveshwarim Shridevim, Vijayalakshmi Namamyaham.
02:07Ashtralakshmim, Samahara, Sarupamtaam, Haripriyam.
02:14Mokshalakshmim, Mahalakshmim, Sarvalakshmim, Namamyaham.
02:20Dharitrayadukhaharanaam, Samrithdhim, Apisampadam, Satchidhanandpunatvam, Ashtralakshmim, Sutebhavet.
02:34Bolo Ashtralakshmim, Kijay, Bolo Mahalakshmim, Kijay.